Rahu-Ketu Pujan: राहु-केतु की अराधना से दूर होगी जीवन की हर बाधा, इस कवच का करें पाठ

Rahu-Ketu Pujan: ज्‍योतिष शास्‍त्र में राहु-केतु को क्रूर ग्रह माना जाता है. कहा जाता है कि अगर कुंडली में इन ग्रहों की स्थिति खराब हो जाए, तो दिन-प्रतिदिन जीवन की मुश्किलें बढ़ती जाती है. इसलिए ज्‍योतिष शास्‍त्र में इन्हें सदैव मजबूत रखने की सलाह दी जाती है. मान्‍यता है कि राहु-केतु की पूजा आराधना से जीवन के सभी कष्टों को समाप्त किया जा सकता है.

ऐसे में यदि आप भी अपने जीवन में चल रहे उथल-पुथल को दूर करना चाहते हैं, तो शनिवार के उपवास के साथ राहु-केतु की पूजा और उनके ”कवच का पाठ”  जरूर करें. ऐसा करने से आपको सभी कार्य में सफलता प्राप्त होगी.

Rahu-Ketu Pujan: ॥राहु ग्रह कवच॥

अस्य श्रीराहुकवचस्तोत्रमंत्रस्य चंद्रमा ऋषिः ।

अनुष्टुप छन्दः । रां बीजं । नमः शक्तिः ।

स्वाहा कीलकम् । राहुप्रीत्यर्थं जपे विनियोगः ॥

प्रणमामि सदा राहुं शूर्पाकारं किरीटिन् ॥

सैन्हिकेयं करालास्यं लोकानाम भयप्रदम् ॥

निलांबरः शिरः पातु ललाटं लोकवन्दितः ।

चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् ॥

नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम ।

जिव्हां मे सिंहिकासूनुः कंठं मे कठिनांघ्रीकः ॥

भुजङ्गेशो भुजौ पातु निलमाल्याम्बरः करौ ।

पातु वक्षःस्थलं मंत्री पातु कुक्षिं विधुंतुदः ॥

कटिं मे विकटः पातु ऊरु मे सुरपूजितः ।

स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा ॥

गुल्फ़ौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः ।

सर्वाणि अंगानि मे पातु निलश्चंदनभूषण: ॥

राहोरिदं कवचमृद्धिदवस्तुदं यो ।

भक्ता पठत्यनुदिनं नियतः शुचिः सन् ।

प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु

रारोग्यमात्मविजयं च हि तत्प्रसादात् ॥

Rahu-Ketu Pujan: ॥केतु ग्रह कवच॥

अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः ।

अनुष्टप् छन्दः । केतुर्देवता । कं बीजं । नमः शक्तिः ।

केतुरिति कीलकम् केतुप्रीत्यर्थं जपे विनियोगः ॥

केतु करालवदनं चित्रवर्णं किरीटिनम् ।

प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः ।

पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ॥

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।

पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः ॥

हस्तौ पातु श्रेष्ठः कुक्षिं पातु महाग्रहः ।

सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥

ऊरुं पातु महाशीर्षो जानुनी मेSतिकोपनः ।

पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः ॥

य इदं कवचं दिव्यं सर्वरोगविनाशनम् ।

सर्वशत्रुविनाशं च धारणाद्विजयि भवेत् ॥

यह भी पढ़ें:शरीर में बढ़ते Blood Sugar के लिए वरदान हैं ये सीड्स, डाइट में जरूर करें शामिल 

Leave a Reply

Your email address will not be published. Required fields are marked *